Sign In

Madalasa Upadesha Lyrics | Free PDF Download

Madalasa Upadesha Lyrics | Free PDF Download

शुद्धोसि बुद्धोसि निरँजनोऽसि
सँसारमाया परिवर्जितोऽसि
सँसारस्वप्नँ त्यज मोहनिद्राँ
मँदालसोल्लपमुवाच पुत्रम्।

Suddhosi bubbhosi niranjanosi
samsara maya parivarjitosi
samsara svapnam tyaja moha nidra
mandalasollapamuvacha putram

शुद्धोऽसि रे तात न तेऽस्ति नाम
कृतँ हि तत्कल्पनयाधुनैव।
पच्चात्मकँ देहँ इदँ न तेऽस्ति
नैवास्य त्वँ रोदिषि कस्य हेतो॥

śuddho’si re tāta na te’sti nāma
kṛtaɱ hi tatkalpanayādhunaiva|
paccātmakaɱ dehaɱ idaɱ na te’sti
naivāsya tvaɱ rodiṣi kasya heto||

न वै भवान् रोदिति विक्ष्वजन्मा
शब्दोयमायाध्य महीश सूनूम्।
विकल्पयमानो विविधैर्गुणैस्ते
गुणाश्च भौताः सकलेन्दियेषु॥

na vai bhavan roditi vikshvajanma
shabdoyamayadhya mahisha sunum|
vikalpayamano vividhairgunaiste
gunascha bhautah sakalendiyeshu||

भूतनि भूतैः परिदुर्बलानि
वृद्धिँ समायाति यथेह पुँसः।
अन्नाम्बुपानादिभिरेव तस्मात्
न तेस्ति वृद्धिर् न च तेस्ति हानिः॥

bhutani bhutaih paridurbalani
vriddhim samayati yatheha pumsah|
annambupanadibhireva tasmat
na testi vriddhir na cha testi hanih||

त्वम् कँचुके शीर्यमाणे निजोस्मिन्
तस्मिन् देहे मूढताँ मा व्रजेथाः।
शुभाशुभौः कर्मभिर्देहमेतत्
मृदादिभिः कँचुकस्ते पिनद्धः॥

tvam kamchuke shiryamane nijosmin
tasmin dehe mudhatam ma vrajethah|
shubhashubhauh karmabhirdehametat
mridadibhih kamchukaste pinaddhah||

तातेति किँचित् तनयेति किँचित्
अँबेति किँचिद्धयितेति किँचित्।
ममेति किँचित् न ममेति किँचित्
त्वम् भूतसँघँ बहु म नयेथाः॥

tateti kimchit tanayeti kimchit
ambeti kimchiddhayiteti kimchit|
mameti kimchit na mameti kimchit
tvam bhutasamgham bahu ma nayethah||

सुखानि दुःखोपशमाय भोगान्
सुखाय जानाति विमूढचेताः।
तान्येव दुःखानि पुनः सुखानि
जानाति विद्धनविमूढचेताः॥

sukhani duhkhopashamaya bhogan
sukhaya janati vimudhachetah|
tanyeva duhkhani punah sukhani
janati viddhanavimudhachetah||

यानँ चित्तौ तत्र गतश्च देहो
देहोपि चान्यः पुरुषो निविष्ठः।
ममत्वमुरोया न यथ तथास्मिन्
देहेति मात्रँ बत मूढरौष।

yanam chittau tatra gatascha deho
dehopi chanyah purusho nivishthah|
mamatvamuroya na yatha tathasmin
deheti matram bata mudharausha|


Download PDF