Sign In

Navagraha Stotram [ नवग्रह स्तोत्र ] | Lyrics in Sanskrit & English | Free PDF Download

Navagraha Stotram [ नवग्रह स्तोत्र ] | Lyrics in Sanskrit & English | Free PDF Download

जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् ।
तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् ॥१॥

Japaa kusuma Sankaasam – Kaasyapeyam Mahaath’ yuthim
Thamo’urim sarva Paapa ganam – Pranathosmi Dhiwaakaram

दधिशंखतुषाराभं क्षीरोदार्णव संभवम् ।
नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् ॥२॥

Dhadhi sanka Thushaaraabham – Ksheero Dhaarnava Sambhavam
Namaami sasinam Somam – Sambhor makuta Bhooshanam

धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् ।
कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् ॥३॥

Dharanee garbha Sambhootham – Vidhyuth kaanthi Samaprabham
Kumaaram Sakthi Hasthancha – Mangalam Pranamaam Yaham

प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् ।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥४॥

Piryangu kali Kaasyaamam – Roope’naa Prathimam Budham
Sowmyam sowmya Gunopetham – Tham Bhudham Pranamaam Yaham

देवानांच ऋषीनांच गुरुं कांचन सन्निभम् ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ||५||

Dhe’vaanaancha Risheenaancha – Gurum Kaanchan sannibham
Bhudhdhi bhootham Thrilokesam – Thannamaami Bhruhaspathim

हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ||६||

Hima kundha M’runaalaabam – Dhaithyaanam Paramam Gurum
Sarva saasthra Pravruththaaram – Bhaargavam Pranamaam Yaham

नीलांजन समाभासं रविपुत्रं यमाग्रजम् ।
छायामार्तंड संभूतं तं नमामि शनैश्चरम् ॥७॥

Neelaanchana Samaabaasam – Raviputhram Yamaagrajam
Chaayaa Maarthaanda Sambhootham – Thannamaami Sanaicharam

 

अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् ।
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ॥८॥

Ardha kaayam mahaaveeyram – Chandhraadhithya vimardhanam
Simhikaagarba Sambhootham – Tham Raahum Pranamaam Yaham

 

पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् ।
रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥९॥

Palaasa pushpa sankaasam – Thaarakagraha masthakam
Rowdhram rowdhraathmakam go’ram – Tham Kethum Pranamaam Yaham.

इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः ।
दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति ॥१०॥

Iti Vyaasa-mukhod-giitam yah: path’et-susamaahitah:
Divaa vaa yadi vaa raatrau vighna-shantir-bhavish’yati

नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् ।
ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् ॥११॥

Nara-naarii-nrupaan’aayn cha bhaved-duh:svapna-naashanam
Aishvaryamatulam tesh’aam aarogyam push’t’i-vardanam

 

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः ।
ता सर्वाःप्रशमं यान्ति व्यासोब्रुते न संशयः ॥१२॥

Graha-nakshatrajaa piid’aah:  taskaraagni-samudbhavaah:
Taah: sarvaah: prashamam yaanti Vyaaso bruute na sanshayah

 

इति श्रीव्यास विरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं
Iti Shri Vyaasa-virachitam Navagraha-stotram sampurnam


Download PDF